Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

s-ko sayoga-ādyor ante ca || PS_8,2.29 ||

_____START JKv_8,2.29:

padasya ante yaḥ saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor lopo bhavati /
lasjeḥ lagnaḥ /
lagnavān /
sādhulak /
masjeḥ - magnaḥ /
kakārasya - takṣeḥ taṭ /
taṣṭaḥ /
taṣṭavān /
kāṣṭhatat /
jhali saṅīti vaktavyam /
kim idaṃ siṅi iti ? sanaḥ saprabhr̥ti mahiṅo ṅakāreṇa pratyāhāraḥ /
iha mā bhūt, kaṣṭhaśakṣthātā iti /
thakāre jhali kakārasya saṃyogāder lopaḥ prāpnoti /
tad atra śakeḥ kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva na asti, kuto 'yaṃ kāṣṭhaśaki tiṣṭhet iti /
vāsyartham, kākvartham ity atra api bahiraṅgalakṣaṇasya yaṇādeśasya asiddhatvāt saṃyogādilopo na bhavati /
skoḥ iti kim ? narnarti /
varvarti /
saṃyogādyoḥ iti kim ? payaḥśak /
ante ca iti kim ? takṣitaḥ /
takṣakaḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL