Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
s-koh samyoga-adyor ante ca
Previous
-
Next
Click here to show the links to concordance
s-ko
ḥ
sa
ṃ
yoga-ādyor ante ca
|| PS_8,2.29 ||
_____START JKv_8,2.29:
padasya ante yaḥ saṃyogaḥ, jhali parato vā yaḥ saṃyogaḥ, tadādyoḥ sakārakakārayor lopo bhavati /
lasjeḥ lagnaḥ /
lagnavān /
sādhulak /
masjeḥ - magnaḥ /
kakārasya - takṣeḥ taṭ /
taṣṭaḥ /
taṣṭavān /
kāṣṭhatat /
jhali saṅīti vaktavyam /
kim idaṃ siṅi iti ? sanaḥ saprabhr̥ti mahiṅo ṅakāreṇa pratyāhāraḥ /
iha mā bhūt, kaṣṭhaśakṣthātā iti /
thakāre jhali kakārasya saṃyogāder lopaḥ prāpnoti /
tad atra śakeḥ kvibantasya prayoga eva na asti ity āha kāṣṭhaśageva na asti, kuto 'yaṃ kāṣṭhaśaki tiṣṭhet iti /
vāsyartham, kākvartham ity atra api bahiraṅgalakṣaṇasya yaṇādeśasya asiddhatvāt saṃyogādilopo na bhavati /
skoḥ iti kim ? narnarti /
varvarti /
saṃyogādyoḥ iti kim ? payaḥśak /
ante ca iti kim ? takṣitaḥ /
takṣakaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL