Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
coh kuh
Previous
-
Next
Click here to show the links to concordance
co
ḥ
ku
ḥ
|| PS_8,2.30 ||
_____START JKv_8,2.30:
cavargasya kavargādeśo bhavati jhali parataḥ, padānte ca /
paktā /
paktum /
paktavyam /
odanapak /
vaktā /
vaktum /
vaktavyam /
vāk /
kruñcā ity atra siṅi iti vacanād ñakārasya cakāre jhali kutvaṃ na bhavati, yujikruñcāṃ ca iti nipātanād vā /
nakāropadho vā dhāturayaṃ repharahitaśca kruñca kauṭilyālpībhāvayoḥ iti paṭhyate /
nakāralope hi nikucitiḥ iti dr̥śyate /
yujikruñcāṃ ca iti tasyaiva repho 'dhiko nakārasya lopābhāvaś ca iti nipātyate /
tatra anusvārasya parasavarṇasya ca asiddhatvāt ñakāra eva na asti iti kutvaṃ na bhaviṣyati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL