Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
dader dhator ghah
Previous
-
Next
Click here to show the links to concordance
dāder dhātor gha
ḥ
|| PS_8,2.32 ||
_____START JKv_8,2.32:
dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali parataḥ padānte ca /
dagdhā /
dagdhum /
dagdhavyam /
kāṣṭhadhak /
dogdhā /
dogdhum /
dogdhavyam /
godhuk /
dādeḥ iti kim ? leḍhā /
leḍhum /
leḍhavyam /
guḍaliṭ /
dhātoḥ iti dādisamānādhikaraṇam etan na, kiṃ tarhi, tadviśeṣaṇam avayavaṣaṣṭhyantam, dhātor avayavo yo dādiḥ śabdas tad avayavasya hakārasya iti /
[#918]
kiṃ kr̥taṃ bhavati ? adhok ity atra api ghakāraḥ siddho bhavati /
kathaṃ dogdhā, dogdhum iti ? vyapadeśivadbhāvāt /
atha vā dhātūpadeśe yo dādiḥ ity evaṃ vijñāyate /
tathā ca dāmalihamicchati dāmalihyati, dāmalihyateḥ kvip pratyayaḥ dāmaliṭ ity atra api na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL