Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
vrasca-bhrasja-srrja-mrrja-yaja-raja-bhraja-ccha-sam sah
Previous
-
Next
Click here to show the links to concordance
vraśca-bhrasja-sr
̥
ja-mr
̥
ja-yaja-rāja-bhrāja-ccha-
śā
ṃ
ṣ
a
ḥ
|| PS_8,2.36 ||
_____START JKv_8,2.36:
vraśca bhrasja sr̥ja mr̥ja yaja rāja bhrāja ity eteṣām, chakārāntānām, śakārāntānāṃ ca ṣakāraḥ ādeśo bhavati jhali parataḥ padānte ca /
vraśca - vraṣṭā /
vraṣṭum /
vraṣṭavyam /
mūlavr̥ṭ /
bhrasja - bhraṣṭā /
bhraṣṭum /
bhraṣṭavyam /
dhānābhr̥ṭ /
sr̥ja - sraṣṭa /
sraṣṭum /
sraṣṭavyam /
rajjusr̥ṭ /
mr̥ja - mārṣṭā /
mārṣṭum /
mārṣṭavyam /
kaṃsaparimr̥ṭ /
yaja - yaṣṭā /
yaṣṭum /
yaṣṭavyam /
upayaṭ /
rāja - samrāṭ /
svarāṭ /
virāṭ /
bhrāja - vibhrāṭ /
rājabhrājoḥ padāntārthaṃ grahaṇam, jhalādirābhyāmiṭā paryavapadyate /
kecit tu rāṣṭiḥ, bhrāṣṭiḥ iti kvinnantam icchanti /
chakārāntānām - praccha - praṣṭā /
praṣṭum /
praṣṭavyam /
śabdaprāṭ /
cchvoḥ śūḍanunāsike ca (*6,4.19) ity atra kṅiti ity anuvartate iti chagrahaṇam iha kriyate /
śakārāntānām liś - leṣṭā /
leṣṭum /
leṣṭavyam /
liṭ /
viś- veṣṭā /
veṣtum /
veṣṭavyam /
viṭ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#919]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL