Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ekaco baso bhas jhasantasya s-dhvoh
Previous
-
Next
Click here to show the links to concordance
ekāco baśo bha
ṣ
jha
ṣ
antasya s-dhv
o
ḥ
|| PS_8,2.37 ||
_____START JKv_8,2.37:
dhātor avayavo ya ekāc jhaṣantaḥ tadavayavasya baśaḥ sthāne bhaṣ ādeśo bhavati jhali sakāre dhvaśabde ca parataḥ padānte ca /
atra catvaro baśaḥ sthānino bhaṣādeśāścatvāra eva, tatra saṅkhyātānudeśe prāpte ḍakārasya sthānino 'bhāvāt ḍhakārādeśo na bhavati ? āntaryato vyavasthā vijñāsyate /
budha - bhotsyante /
abhuddhvam /
arthabhut /
guha - nighokṣyate /
nyaghūḍhvam /
parṇaghuṭ /
duha - dhokṣyate /
adhugdhvam /
godhuk /
ajarghāḥ - gudheḥ yaṅlugantasya laṅi sipi labhūpadhaguṇe kr̥te sipo halṅyādilope ca dhātoḥ avayavasya ekāco baśaḥ sthāne bhaṣbhāvaḥ, tato dhakārasya jaśtvam, daś ca (*8,2.75) iti rutvam, ro ri (*8,3.14) iti pūrvarephasya lopaḥ, ḍhralope pūrvasya dīrgho 'ṇaḥ (*6,3.111) iti dīrghatvam /
gadarbhayateḥ apratyayaḥ - gardhap /
ekācaḥ iti kim ? dāmaliham icchati dāmalihyati, dāmalihyater apratyayaḥ, dāmaliṭ /
asati hy ekājgrahaṇe dhātoḥ ity etad baśo viśeṣaṇaṃ syāt /
baśaḥ iti kim ? krudha - krotsyati /
jhaṣantasya iti kim ? dāsyati /
sdhvoḥ iti kim ? boddhā /
voddhum /
boddhavyam /
dhakārasya bakāropasr̥ṣṭasya grahaṇaṃ kim ? dādaddhi /
dadha dhāraṇe ity etasya yaṅluki loṭi hujhalbhyo herdhiḥ (*6,4.101) iti dhibhāve saty etad bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL