Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ra-dabhyam nisthato nah purvasya ca dah
Previous
-
Next
Click here to show the links to concordance
ra-dābhyā
ṃ
ni
ṣ
thāto na
ḥ
pūrvasya ca da
ḥ
|| PS_8,2.42 ||
_____START JKv_8,2.42:
rephadakārābhyām uttarasya niṣthātakārasya nakāraḥ ādeśo bhavati pūrvasya ca dakārasya /
rephāntāt tāvat - āstīrṇam /
vistīrṇam /
viśīrṇam /
nigīrṇam /
avagūrṇam /
dakārāt - bhinnaḥ /
bhinnavān /
dhinnaḥ /
chinnavān /
radābhyām iti kim ? kr̥taḥ /
kr̥tavān /
raḥ ity atra raśrutisām anyaṃ na+upādīyate, kiṃ tarhi, vyañjanamātram /
rephasāmānyanirdeśe 'pi sati rephāt parā yā 'jbhaktis tadvyavadhānānnatvaṃ na bhavati /
niṣthā iti kim ? kartā /
hartā /
taḥ iti kim ? caritam /
muditam /
pūrvasya iti kim ? parasya mā bhūt, bhinnavadbhyām /
bhinnavadbhiḥ /
iha kr̥tasya apatyaṃ kārtiḥ iti vr̥ddheḥ bahiraṅgalakṣaṇāyā asiddhatvānnatve kartavye rephasya asiddhatvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL