Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
lvadibhyah
Previous
-
Next
Click here to show the links to concordance
lvādibhya
ḥ
|| PS_8,2.44 ||
_____START JKv_8,2.44:
lūñ chedane ity etat prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena samāpitā lvādayo gr̥hyante /
tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati /
lūnaḥ /
lūnavān /
dhūnaḥ /
dhūnavān /
jīnaḥ /
jīnavān /
r̥kāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam /
kīrṇiḥ /
gīrṇiḥ /
śīrṇiḥ /
lūniḥ /
pūniḥ /
[#921]
dugvordirghaś ca+iti vaktavyam /
du - ādūnaḥ /
du - vigūnaḥ /
pūño vināśa iti vaktavyam /
pūnā yavāḥ /
vinaṣṭāḥ ity arthaḥ /
vināśe iti kim ? pūtam dhānyam /
sinoter grāsakarmakartr̥kasya+iti vaktavyam /
sino grāsaḥ svayam eva /
grāsakarmakartr̥kasya iti kim ? sitā pāśena sūkarī /
grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL