Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

lvādibhya || PS_8,2.44 ||


_____START JKv_8,2.44:

lūñ chedane ity etat prabhr̥ti vr̥̄ñ varaṇe iti yāvat vr̥tkaraṇena samāpitā lvādayo gr̥hyante /
tebhyaḥ uttarasya niṣṭhātakārasya nakārādeśo bhavati /
lūnaḥ /
lūnavān /
dhūnaḥ /
dhūnavān /
jīnaḥ /
jīnavān /
r̥kāralvādibhyaḥ ktinniṣṭhāvadbhavati iti vaktavyam /
kīrṇiḥ /
gīrṇiḥ /
śīrṇiḥ /
lūniḥ /
pūniḥ /

[#921]

dugvordirghaś ca+iti vaktavyam /
du - ādūnaḥ /
du - vigūnaḥ /
pūño vināśa iti vaktavyam /
pūnā yavāḥ /
vinaṣṭāḥ ity arthaḥ /
vināśe iti kim ? pūtam dhānyam /
sinoter grāsakarmakartr̥kasya+iti vaktavyam /
sino grāsaḥ svayam eva /
grāsakarmakartr̥kasya iti kim ? sitā pāśena sūkarī /
grāso 'pi yadā karmaiva bhavati na karmakartā, tadā na bhavati, sito grāso devadattena iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL