Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

kiyo dīrghāt || PS_8,2.46 ||


_____START JKv_8,2.46:

kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo bhavati /
kṣīṇāḥ klośāḥ /
kṣīṇaḥ jālmaḥ /
kṣīṇaḥ tapasvī /
kṣiyaḥ niṣṭhāyām aṇyadarthe (*6,4.60), vā+ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /
dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ /
akṣitam iti ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /
hrasvasya api hi dhātvanukaraṇasya iha iyaṅā nirdeśaḥ /
kṣiyaḥ niṣthāyām aṇyadarthe (*6,4.60) ity atra dīrghagrahaṇaṃ kriyate /
viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL