Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ksiyo dirghat
Previous
-
Next
Click here to show the links to concordance
k
ṣ
iyo dīrghāt
|| PS_8,2.46 ||
_____START JKv_8,2.46:
kṣiyo dhātoḥ dīrghād uttarasya niṣthātakārasya nakārādeśo bhavati /
kṣīṇāḥ klośāḥ /
kṣīṇaḥ jālmaḥ /
kṣīṇaḥ tapasvī /
kṣiyaḥ niṣṭhāyām aṇyadarthe (*6,4.60), vā+ākrośādainyayoḥ (*6,4.61) iti dīrghatvaṃ bhavati /
dīrghāt iti kim ? akṣitamasi māmekṣeṣṭhāḥ /
akṣitam iti ktapratyayo bhāve, bhāvaś ca ṇyadarthaḥ iti dīrghābhāvaḥ /
hrasvasya api hi dhātvanukaraṇasya iha iyaṅā nirdeśaḥ /
kṣiyaḥ niṣthāyām aṇyadarthe (*6,4.60) ity atra dīrghagrahaṇaṃ kriyate /
viparābhyāṃ jeḥ (*1,3.19) ity evam ādau tu dhātutvam anukāryagataṃ sadapyavivakṣitatvād jirupasāmānyānukaraṇaṃ draṣṭavyam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL