Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
pradhana-pratyaya-arthavacanam arthasya anya-pramanatvat
Previous
-
Next
Click here to show the links to concordance
pradhāna-pratyaya-arthavacanam arthasya anya-pramā
ṇ
ātvāt
|| PS_1,2.56 ||
_____START JKv_1,2.56:
aśiṣyam iti vartate /
pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ /
tābhyām artha-vacanam artha-abhidhānam anena prakāreṇa bhavati iti pūrva-ācāryaiḥ paribhāṣitam /
pradhāna-upasarjane ca pradhāna-arthaṃ saha brūtaḥ, prakrti-pratyayau sahārthaṃ brūtaḥ iti /
tat pāṇinir ācaryaḥ pratyācaṣṭe, aśiṣyam etat arthasya anyapramāṇatvāt iti /
anyaḥ iti śāstra-apekṣayā loko vyapadiśyate /
śabdair artha-abhidhānam svābhāvikaṃ na pāribhaṣākam aśakyatvāt /
lokata eva artha-avagateḥ /
yair api vyākaraṇaṃ na śrutaṃ te 'pi rāja-puruṣam ānaya ity ukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣa-mātram /
aupagavam ānaya ity ukte upaguviśiṣṭam apatyam ānayanti, na+upaguṃ na apy apatya-mātraṃ, na+ubhau /
yaś ca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL