Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nirvano 'vate
Previous
-
Next
Click here to show the links to concordance
nirvā
ṇ
o 'vāte
|| PS_8,2.50 ||
_____START JKv_8,2.50:
nirvāṇaḥ iti nispūrvād vāter uttarasya niṣthatakārasya nakāro nipātyate, na ced vātādhikaraṇo vātyartho bhavati /
nirvāṇaḥ agniḥ /
nirvāṇaḥ pradīpaḥ /
nirvāṇaḥ bhikṣuḥ /
avāte iti kim ? nirvātaḥ vātaḥ /
nirvātaṃ vātena /
nirvāṇaḥ pradīpo vātena ity atra tu pradīpādhikaraṇo vātyarthaḥ, vātastu tasya karaṇam iti bhavaty eva natvam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL