Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

anupasargāt phulla-kība-kr̥śa-ullāghā || PS_8,2.55 ||

_____START JKv_8,2.55:

phulla kṣība kr̥śa ullāgha ity ete nipātyante, na ced upasargād uttarā bhavanti /
phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate /
utvamiḍabhāvaś ca siddha eva /
ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān iti /
kṣībakr̥śollādhāḥ iti kṣībikr̥śibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś ca nipātyate /
kr̥te va iṭi icchabdalopaḥ /
kṣībaḥ /
kr̥śaḥ /
ullāghaḥ /
anupasargāt iti kim ? praphultāḥ sumanasaḥ /
prakṣībitaḥ /
prakr̥śitaḥ /
prollādhitaḥ /
lāgherudo 'nyaḥ upasarga pratiṣidhyate /
utphullasamphullayor iti vaktavyam /
utphullaḥ /
samphullaḥ /
parikr̥śaḥ ity atra yaḥ pariśabdaḥ sa kriyāntarayogāt kr̥śiṃ pratyanupasarga eva, parigataḥ kr̥śaḥ parikr̥śaḥ iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL