Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
anupasargat phulla-ksiba-krrsa-ullaghah
Previous
-
Next
Click here to show the links to concordance
anupasargāt phulla-k
ṣ
ī
ba-kr
̥
śa-ullāghā
ḥ
|| PS_8,2.55 ||
_____START JKv_8,2.55:
phulla kṣība kr̥śa ullāgha ity ete nipātyante, na ced upasargād uttarā bhavanti /
phullaḥ iti ñiphalā viśaraṇe ity etasmād dhātor uttarasya niṣṭhātakārasya lakāro nipātyate /
utvamiḍabhāvaś ca siddha eva /
ktavatvantasya apy etal latvam iṣyate, phullaḥ, phullavān iti /
kṣībakr̥śollādhāḥ iti kṣībikr̥śibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś ca nipātyate /
kr̥te va iṭi icchabdalopaḥ /
kṣībaḥ /
kr̥śaḥ /
ullāghaḥ /
anupasargāt iti kim ? praphultāḥ sumanasaḥ /
prakṣībitaḥ /
prakr̥śitaḥ /
prollādhitaḥ /
lāgherudo 'nyaḥ upasarga pratiṣidhyate /
utphullasamphullayor iti vaktavyam /
utphullaḥ /
samphullaḥ /
parikr̥śaḥ ity atra yaḥ pariśabdaḥ sa kriyāntarayogāt kr̥śiṃ pratyanupasarga eva, parigataḥ kr̥śaḥ parikr̥śaḥ iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL