Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
rrnam adhamarnye
Previous
-
Next
Click here to show the links to concordance
r
̥ṇ
am ādhamar
ṇ
ye
|| PS_8,2.60 ||
_____START JKv_8,2.60:
r̥ṇam iti r̥ ity etasmād dhātor uttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye /
adhamaḥ r̥ṇe adhamarṇaḥ, etasmād eva nipātanāt saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ ādhamarṇyam /
yady evam, uttamarṇaḥ iti na sidhyati ? na+eṣa doṣaḥ /
kālāntaradeyavinimayopalakṣaṇārthaṃ cedamupāttam /
tena uttamarṇaḥ ity api hi bhavati /
r̥ṇaṃ dadāti /
r̥ṇaṃ dhārayati /
ādhamarṇye iti kim ? r̥taṃ vakṣyāmi nānr̥tam //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL