Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
nasatta-nisatta-anutta-praturta-surta-gurtani chandasi
Previous
-
Next
Click here to show the links to concordance
nasatta-ni
ṣ
atta-anutta-pratūrta-sūrta-gūrtāni chandasi
|| PS_8,2.61 ||
_____START JKv_8,2.61:
nasatta niṣatta anutta pratūrta sūrta gūrta ity etāni chandasi viṣaye nipātyante /
nasatta, niṣatta iti sadeḥ naṇpūrvāt nipūrvāc ca natvābhāvo nipātyate /
nasattamañjasā /
nasannam iti bhaṣāyām /
niṣattaḥ /
niṣaṇṇaḥ iti bhāṣāyām /
anuttam iti undeḥ nañpūrvasya nipātanam /
anuttamā te maghavan /
anunna iti bhāṣāyām /
praturtam iti tvarateḥ turvī ity etasya vā nipātanam /
pratūrtaṃ vājin /
pratūrṇam iti bhāṣāyām /
sūrtam iti sr̥ ity etasya utvaṃ nipātyate /
sūrtā gāvaḥ /
sr̥tā gāvaḥ iti bhāṣāyām /
gūrtam iti gūrī ity etasya natvābhāvo nipātyate /
gūrtā amr̥tasya /
gūrṇam iti bhāṣāyām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#925]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL