Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
kvinpratyayasya kuh
Previous
-
Next
Click here to show the links to concordance
kvinpratyayasya ku
ḥ
|| PS_8,2.62 ||
_____START JKv_8,2.62:
padasya iti vartate /
kvinpratyayasya sarvatra padānte kutvam iṣyate /
kvin pratyayo yasmād dhātoḥ sa kvinpratyayaḥ, tasya padasyālo 'ntyasya kavargādeśo bhavati /
spr̥śo 'nudake kvin (*3,2.58) /
ghr̥taspr̥k /
halaspr̥k /
mantraspr̥k /
kvinaḥ kuḥ iti vaktavye pratyayagrahaṇaṃ kr̥taṃ bahuvrīhivijñānārtham /
kvin pratyayo yasmād vihitas tasmād anyasminn api pratyaye kutvaṃ yathā syāt /
mā no asrāk /
mā no adrāk /
sr̥jidr̥śibhyāṃ hi kvin vihitaḥ, tayor luṅi kutvam etat /
māṅyoge 'pi chandasatvād aḍāgamaḥ /
īṭ ca na bhavati, bahulaṃ chandasi (*7.3.97) iti /
tathā dr̥gbhyām, dr̥gbhiḥ iti kvibantasya api dr̥śeḥ kutvaṃ bhavati /
evaṃ ca sati rajjusr̥ḍbhyām ity atra api kutvaṃ prāpnoti /
atha tu na+iṣyate, pratividhānaṃ kartavyam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL