Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ahan || PS_8,2.68 ||


_____START JKv_8,2.68:

ahan ity etasya padasya ruḥ bhavati /
ahobhyām /
ahobhiḥ /
nalopam akr̥tvā nirdeśo jñāpakaḥ nalopābhāvo yathā syāt iti /
dīrghāhā nidādhaḥ, he dīrghāho 'tra iti /
ahan ity atra tu lākṣaṇikatvād ahanśabdasya ruḥ na bhavati /
ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ kartavyam /
ahorūpam /
ahorātraḥ /
ahorathantaram /
ro 'supi (*8,2.69) ity asya apavādo rutvam upasaṅkhyāyate /
apara āha - sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL