Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ahan
Previous
-
Next
Click here to show the links to concordance
ahan
|| PS_8,2.68 ||
_____START JKv_8,2.68:
ahan ity etasya padasya ruḥ bhavati /
ahobhyām /
ahobhiḥ /
nalopam akr̥tvā nirdeśo jñāpakaḥ nalopābhāvo yathā syāt iti /
dīrghāhā nidādhaḥ, he dīrghāho 'tra iti /
ahan ity atra tu lākṣaṇikatvād ahanśabdasya ruḥ na bhavati /
ahno ruvidhau rūparātrirathantareṣūpasaṅkhyānaṃ kartavyam /
ahorūpam /
ahorātraḥ /
ahorathantaram /
ro 'supi (*8,2.69) ity asya apavādo rutvam upasaṅkhyāyate /
apara āha - sāmānyena rephādau rutvaṃ bhavati, ahoramyam, ahoratnāni iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL