Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
amnar-udhar-avar ity ubhayatha chandasi
Previous
-
Next
Click here to show the links to concordance
amnar-ūdhar-avar ity ubhayathā chandasi
|| PS_8,2.70 ||
_____START JKv_8,2.70:
amnas ūdhas avas ity eteṣāṃ chandasi viṣaye ubhayathā bhavati, rurvā repho vā /
amnas - amna eva, amnareva /
ūdhas - ūdha eva, ūdhar eva /
avas - avaḥ eva, avereva /
yadā rutvaṃ tadā bhobhago 'gho 'pūrvasya yo 'śi (*8,3.17) iti yakāraḥ /
chandasi bhāṣāyāṃ ca vibhāṣā pracetaso rājany upasaṅkhyānaṃ kartavyam /
pracetā rājan, praceto rājan /
aharādīnāṃ patyādiṣu upasaṅkhyānaṃ kartavyam /
aharpatiḥ, ahaḥ patiḥ /
gīrpatiḥ, gīḥpatiḥ /
dhūrpatiḥ, dhūḥpatiḥ /
visarjanīyabādhanārtham atra pakṣe rephasya+eva repho vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL