Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
vasu-sramsu-dhvamsv-anaduham dah
Previous
-
Next
Click here to show the links to concordance
vasu-sra
ṃ
su-dhva
ṃ
sv-ana
ḍ
uhā
ṃ
da
ḥ
|| PS_8,2.72 ||
_____START JKv_8,2.72:
sasajuṣo ruḥ (*8,2.66) ity ataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur eva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ /
vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ity eteṣāṃ ca dakārādeśo bhavati /
vasu - vidvadbhyām /
vidvadbhiḥ /
papivadbhyām /
papivadbhiḥ /
sraṃsu - uravāsradbhyām /
uravāsradbhiḥ /
dhvaṃsu - parṇadhvadbhyām /
parṇadhvadbhiḥ /
anaḍuḥ - anaḍudbhyām /
anaḍudbhiḥ /
saḥ ity eva, vidvān /
papivān /
nakārasya na bhavati /
rutve nāprāpte idam ārabhyate iti tad bādhyate /
saṃyogāntalopas tu na+evam iti tena etad eva datvaṃ bādhyate /
anaḍuho 'pi ḍhatvam anena bādhyate /
numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvan iti /
padasya ity eva, vidvāṃsau /
vidvāṃsaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL