Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
upadhayam ca
Previous
-
Next
Click here to show the links to concordance
upadhāyā
ṃ
ca
|| PS_8,2.78 ||
_____START JKv_8,2.78:
hali iti anuvartate /
dhātoḥ upadhābhūtau yau rephavakārau halparau tayoḥ upadhāyāḥ iko dīrgho bhavati hurcchā - hūrcchitā /
murcchā - mūrchitā /
urvī - ūrvitā /
dhurvī - dhūrvitā /
hali ity eva, ciri, jiri - ciriṇoti /
jiriṇoti /
iha kasmān na bhavati, rī gatau riryatuḥ, riryuḥ, vī gatyādiṣu vivyatuḥ vivyuḥ iti ? yaṇādeśasya sthānivattvāt asiddhatvāc ca bahiraṅgalakṣaṇatvena halparau rephavakārau na bhavataḥ /
caturyitā ity atra api bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho na bhavati /
pratidīvnā ity atra tu hali ca (*8,2.77) iti dīrghatvam, dīrghavidhau lopājādeśasya sthānivad bhāvapratiṣedhāt /
asiddhaṃ bahiraṅgamantaraṅge ity etat tu nāśrayitavyam /
uṇādayo 'vyutpannāni prātipadikāni iti jivriḥ, karyoḥ, giryoḥ ity evam ādiṣu dīrgho na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#929]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL