Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

adaso 'ser dād u do ma || PS_8,2.80 ||


_____START JKv_8,2.80:

adaso 'sakārāntasya varṇasya dāt parasya uvarṇādeśo bhavati, dakārasya ca makāraḥ /
amum, amū, amūn /
amunā, amūbhyām /
bhāvyamānena apy ukāreṇa savarṇānāṃ grahaṇam iṣyate iti ekamātrikasya mātrikaḥ, dvimātrikasya dvimātrikaḥ ādeśo bhavati /
aseḥ iti kim ? adaḥ icchati adasyati /
adaso 'nosra iti vaktavyam /
okārarephayor api pratiṣedho yathā syāt iti /
ado 'tra /
adaḥ /
tadarthaṃ kecit sūtraṃ varṇayanti, aḥ seḥ yasya so 'yam asiḥ, yatra sakārasya akāraḥ kriyate iti, tena tyadādyatvavidhāne etad anyatra na bhavitavyam eva iti /
adryādeśe katham ? adaso 'dreḥ pr̥thaṅ mutvaṃ kecid icchanti latvavat /
kecidantyasadeśasya netyeke 'serhi dr̥śyate //
iti /
yaiḥ aseḥ iti sakārasya pratiṣedhaḥ kriyate, anantyavikāre antyasadeśasya iti ca paribhāṣā na aśrīyate, teṣām ubhayor api mutvena bhavitavyam, amumuyaṅ, amumuyañcau, amumuyañcaḥ iti , yathā calīklr̥pyate iti latvam /
ye tu paribhāṣām āśrayanti teṣām antyasadeśasya eva bhavitavyam, adamuyaṅ, adamuyañcau, adamuyañcaḥ iti /
yeṣaṃ tu tyadādyatvaviṣaya eva mutvena bhavitavyam iti darśanam teṣām atra na bhavitavyam, adadryaṅ, adadryañcau, adadryañcaḥ iti /
dāt iti kim ? alo 'ntyasya mā bhūt, amuyā /
amuyoḥ //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL