Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
vaksyati - pratyabhivade 'sudre
Previous
-
Next
Click here to show the links to concordance
vak
ṣ
yati - pratyabhivāde 'śūdre
|| PS_8,2.83 ||
_____START JKv_8,2.83:
abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
padādhikāro 'nuvartate eva /
vākyagrahaṇam anantyasya padasya plutanivr̥ttyartham /
ṭigrahaṇaṃ vyañjanāntyasya api ṭeracaḥ pluto yathā syāt, agnici3t iti //
pratyabhivāde 'śūdre (*8,2.83) /
pratyabhivādo nāma yadabhivādyamāno gururāśiṣaṃ prayuṅkte, tatra aśūdraviṣaye yad vākyaṃ vartate tasya ṭeḥ pluta udātto bhavati /
abhivādaye devadatto 'ham, bho āyuṣmānedhi devadatta3 /
aśūdre iti kim ? abhivādaye tuṣajako 'han, bho ayuṣmān edhi tuṣajaka /
striyām api pratiṣedho vaktavyaḥ /
abhivādaye gārgyaham, bho āyuṣmatī bhava gārgi /
asūyake 'pi kecit pratiṣedham icchanti, abhivādaye sthālyahaṃ bhoḥ, āyuṣmān edhi sthālin /
yāvac ca tasya asūyakatvaṃ na jñāyate tāvad eva pratyabhivādavākyam /
tasmiṃstvasūyakatvena nirjñāte pratyabhivādaḥ eva na asti, kutaḥ plutaḥ /
tathā hy uktam - asūyakastvaṃ jālma, na tvaṃ pratyabhivādanam arhasi, bhidyasva vr̥ṣala sthālin iti /
abhivādanavākye yat saṅkīrtitaṃ nāma gotraṃ vā, tad yatra pratyabhivādavākyānte prayujyate tatra plutiḥ iṣyate /
iha na bhavati, devadatta kuśalyasi, devadatta āyuṣmān edhi iti /
bho rājanyaviśāḥ veti vaktavyam /
bho abhivādaye devadatto 'ham, āyuṣmānedhi devadatta bhoḥ3, āyuṣmanedhi devadatta bhoḥ /
rājanya - abhivādaye indravarmā ahaṃ bhoḥ, āyuṣmānedhi indravarma3n, āyuṣmānedhi indravarman /
viś - abhivādaye indrapālito 'ham bhoḥ, āyusmānedhi indrapālita3, āyuṣmānedhi indrapālita //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL