Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
kala-upasarjane ca tulyam
Previous
-
Next
Click here to show the links to concordance
kāla-upasarjane ca tulyam
|| PS_1,2.57 ||
_____START JKv_1,2.57:
aśiṣyam iti vartate /
kāla-upasarjane ca aśiṣye /
kasmāt ? arthasya anyapramāṇatvāt /
tulya-śabdo hetv-anukarṣaṇa-arthaḥ /
aśiṣya-viśeṣaṇaṃ ca-itat /
kāla-upasarjane ca tulyam aśiṣye bhavataḥ /
iha anye vaiyākaraṇāḥ kāla-upasarjanayoḥ paribhāṣāṃ kurvanti /
ānyāyyād utthānād ānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ kālaḥ /
apare punar āhuḥ /
aharubhayato 'rdharātram , eṣo 'dyatanaḥ kālaḥ iti /
tathā+upasarjana-paribhāṣāṃ kurvanti apradhānam upasarjanam iti /
tat pāṇinir ācāryaḥ pratyācaṣṭe lokato 'rthavagateḥ /
yairapi vyākaraṇam na śrutaṃ te 'py āhur idam asmābhir adya kartavyam idaṃ śvaḥ kartavyam idam hayaḥ kr̥tam iti /
na-ivaṃ vyutpādyante /
tathā-upasarjanam, vayamatra gr̥he grāme vā upasarjanam apradhānam iti gamyate /
yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena /
yady evaṃ pūrvasūtra eva kāla-upasarjana-grahaṇam kasmān na kriyate ? kimartho yogavibhāgaḥ ? pradarśanārthaḥ /
anyad apy evaṃ jātīyakamaśiṣyam iti /
tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapada-artha-pradhāno 'vyayībhāvaḥ, uttarapada-artha-pradhānas tatpuruṣah, ubhayapadārtha-pradhāno dvandvaḥ ity evam ādi, tad-aśiṣyam iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#47]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL