Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
durad dhute ca
Previous
-
Next
Click here to show the links to concordance
dūrād dhūte ca
|| PS_8,2.84 ||
_____START JKv_8,2.84:
dūrād dhūte yad vākyaṃ vartate tasya ṭeḥ pluto bhavati, sa ca+udāttaḥ /
āhvānaṃ hūtam, śabdena sambodhanam /
āgaccha bho māṇavaka devadatta3 /
āgaccha bho māṇavaka yajñadatta3 /
dūraṃ yady apy apekṣābhedād anavasthitam, tathāpi hūtāpekṣaṃ yat tadāśrīyate iti yatra prākr̥tāt prayatnād yatnaviśeṣe āśrīyamāṇe śabdaḥ śrūyate tad dūram /
hūtagrahaṇa ca sambodhanamātropalakṣaṇārthaṃ draṣṭavyam /
tena yatra apy āhvānaṃ na asti tatra api plutir bhavati, saktūn piba devadatta3, palāyasva devadatta3 iti /
asyāś ca pluter ekaśrutyā samāveśaḥ iṣyate /
dūrāt iti kim ? āgaccha bho māṇavaka devadatta /
dūrādāhvāne vākyasyānte yatra sambodhanapadaṃ bhavati tatra ayaṃ plutaḥ iṣyate, tena+iha na bhavati, devadatta āgaccha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#931]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL