Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
guror anrrto 'nantyasya apy ekaikasya pracam
Previous
-
Next
Click here to show the links to concordance
guror anr
̥
to 'nantyasya apy ekaikasya prācām
|| PS_8,2.86 ||
_____START JKv_8,2.86:
pratyabhivāde 'śūdre (*8,2.83) ity evam ādinā yaḥ pluto vihitaḥ, tasya+eva ayaṃ sthāniviśeṣaḥ ucyate /
r̥kāravarjitasya guroḥ anantyasya, apiśabdād antyasya api ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena /
des3vadatta, devada3tta, devadatta3 /
ya3jñadatta, yajñada3tta, yajñadatta3 /
guroḥ iti kim ? vakārāt parasya mā bhūt /
anr̥taḥ iti kim ? kr̥ṣṇami3tra, kr̥ṣṇamitra3 /
ekaikagrahaṇaṃ paryāyārtham /
prācām iti grahaṇaṃ vikalpārtham /
āyuṣmānedhi devadatta /
tad anena yad etad ucyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL