Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
pranavas teh
Previous
-
Next
Click here to show the links to concordance
pra
ṇ
ava
ṣ
ṭ
e
ḥ
|| PS_8,2.89 ||
_____START JKv_8,2.89:
yajñakarmaṇi iti vartate /
yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati /
ka eṣa praṇavo nāma ? pādasya vā ardharcasya vā antyam akṣaram upasaṃgr̥hya tadādyakṣaraśeṣasya sthāne trimātramokāram oṅkāraṃ vā vidadhati taṃ praṇava ity ācakṣate /
apāṃ retāṃsi jinvato3m /
devān jigāti sumnyo3m /
ṭigrahaṇaṃ sarvadeśartham /
okāraḥ sarvādeśo yathā syāt, vyañjanānte antyasya mā bhūt iti /
yajñakarmaṇi ity eva, āpaṃ retāṃsi jinvati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#932]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL