Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
agnit-presane parasya ca
Previous
-
Next
Click here to show the links to concordance
agnīt-pre
ṣ
a
ṇ
e parasya ca
|| PS_8,2.92 ||
_____START JKv_8,2.92:
agnīdhaḥ preṣaṇam agnītpreṣaṇam /
tatrādeḥ pluto bhavati parasya ca /
ā3 śrā3vaya /
o3 śrā3vaya /
atra+eva ayaṃ pluta iṣyate /
tena iha na bhavati, agnīdagnīn vi hara barhiḥ str̥ṇāhi iti /
tadarthaṃ kecid vakṣyamāṇaṃ vibhāṣa ity abhisambadhnanti, sā ca vyavasthitavibhāṣā iti /
apara āha - sarva eva plutaḥ sāhasamanicchatā vibhāṣa vijñeyaḥ iti /
iha tu, uddhara3 uddhara, abhihara3 abhihara iti chāndasaḥ plutavyatyayaḥ /
yajñakarmaṇi ity eva, o śrāvaya //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL