Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
anudattam prasnanta-abhipujitayoh
Previous
-
Next
Click here to show the links to concordance
anudātta
ṃ
praśnānta-abhipūjitayo
ḥ
|| PS_8,2.100 ||
_____START JKv_8,2.100:
anudāttaḥ pluto bhavati praśnānte, abhipūjite ca agama3ḥ pūrvā3n grāmā3n grāmā3n agnibhūtā3i, paṭā3u ? agnibhūte, paṃṭo ity etayoḥ praśnānte vartamānayoṇ anudāttaḥ pluto bhavati /
agamaḥ ity evam ādīnāṃ tu anantyasya api praśnākhyānayoḥ (*8,2.105) iti svaritaḥ pluto bhavati /
abhibhūjite - śobhanaḥ khalv asi māṇavaka3 //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL