Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
svaritam amredite 'suya-sammati-kopa-kutsanesu
Previous
-
Next
Click here to show the links to concordance
svaritam āmre
ḍ
ite 'sūyā-sammati-kopa-kutsane
ṣ
u
|| PS_8,2.103 ||
_____START JKv_8,2.103:
svaritaḥ pluto bhavati āmreḍite parataḥ asūyāyām, sammatau, kope, kutsane ca gamyamāne /
vākyāder āmantritasya asūyā-sammati-kopa-kutsana-bhartsaneṣu (*8,1.8) iti dvirvacanam uktam, tatra ayaṃ plutavidhiḥ /
asūyāyāṃ tavat - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, riktaṃ ta ābhirūpyatm /
sammatau - māṇavaka3 māṇavaka, abhirūpaka3 abhirūpaka, śobhanaḥ khalv asi /
kope - māṇavaka3 māṇavaka, avinītaka3 avinītaka, idānīṃ jñāsyasi jālma /
kutsane - śāktīka3 śāktīka, yāṣṭīka3 yāṣṭīka, riktā te śaktiḥ //
asūyādiṣu vāvacanaṃ kartavyam /
māṇavaka māṇavaka ityevamādyapi yathā syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#935]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL