Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
ksiya-asih-praisesu tin akanksam
Previous
-
Next
Click here to show the links to concordance
k
ṣ
iyā-āśī
ḥ
-prai
ṣ
e
ṣ
u ti
ṅ
ākā
ṅ
k
ṣ
am
|| PS_8,2.104 ||
_____START JKv_8,2.104:
svaritaḥ iti vartate /
kṣiyā ācarabhedaḥ, āśīḥ prārthanāviśeṣaḥ, śabdena vyāpāraṇam praiṣaḥ, eteṣu gamyamāneṣu tiṅantam ākāṅkṣaṇaṃ yat tasya svaritaḥ pluto bhavati /
ākāṅkṣati iti ākāṅkṣam, tiṅantam uttarapadam ākāṅkṣati ity arthaḥ /
kṣiyāyāṃ tāvat - svayaṃ rathena yāti3, upādhyāyaṃ padātiṃ gamayati iti /
svayam odanaṃ ha bhuṅkte3, upādhyāyaṃ saktūn pāyayati /
pūrvam atra tiṅantam uttarapadam ākāṅkṣati iti sākāṅkṣaṃ bhavati /
āśiṣi - sutāṃś ca lapsīṣṭa3 dhanaṃ ca tāta /
chando 'dhyeṣīṣṭa3 vyākaraṇam ca bhadra /
praiṣe - kaṭaṃ kuru3 grāmaṃ ca gaccha /
yavān lunīhi3 saktūṃś ca piba /
ākāṅkṣam iti kim ? dīrghaṃ te āyurastu /
agnīn vihara //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL