Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
plutav aica idutau
Previous
-
Next
Click here to show the links to concordance
plutāv aica idutau
|| PS_8,2.106 ||
_____START JKv_8,2.106:
dūrāddhūtādiṣu pluto vihitaḥ /
tatra aicaḥ plutaprasaṅge tadavayavabhūtau idutau plutau /
ai3tikāyana /
au3pamanyava /
atra yadevarṇovarṇayoḥ avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau kriyete /
plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ /
idutau plavete vr̥ddhiṃ gacchataḥ ity arthaḥ /
tāvatī ca sā plutir bhavati yayā tāvecau trimātrau sampadyete /
yadā tu ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatr̥tīyamātrau kriyete iti /
bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti /
tat katham ? samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL