Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

plutāv aica idutau || PS_8,2.106 ||


_____START JKv_8,2.106:

dūrāddhūtādiṣu pluto vihitaḥ /
tatra aicaḥ plutaprasaṅge tadavayavabhūtau idutau plutau /
ai3tikāyana /
au3pamanyava /
atra yadevarṇovarṇayoḥ avarṇasya ca saṃvibhāgaḥ, tadā idutau dvimātrāvanena plutau kriyete /
plutau iti hi kriyānimitto 'yaṃ vyapadeśaḥ /
idutau plavete vr̥ddhiṃ gacchataḥ ity arthaḥ /
tāvatī ca sā plutir bhavati yayā tāvecau trimātrau sampadyete /
yadā tu ardhamātrā avarṇasya adhyardhamātrā ivarṇovarṇayoḥ, tadā tau ardhatr̥tīyamātrau kriyete iti /
bhaṣye tu uktam, iṣyate eva caturmātraḥ plutaḥ iti /
tat katham ? samapravibhāgapakṣe idutor anena trimātraḥ pluto vidhīyate //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL