Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
eco 'pragrrhyasya aduradhdute purvasya ardhasya ad uttarasya+idutau
Previous
-
Next
Click here to show the links to concordance
eco 'pragr
̥
hyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau
|| PS_8,2.107 ||
_____START JKv_8,2.107:
eco 'pragr̥hyasya adūrād dhūte plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - kārokārāvādeśau bhavataḥ /
viṣayaparigaṇanaṃ kartavyam -- praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv iti vaktavyam /
[#936]
praśnānte - agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u /
abhipūjite - bhadraṃ karoṣi māṇavaka3 agnibhūtā3i, paṭā3u /
vicāryamāṇe - hotavyaṃ dīkṣitasya gr̥hā3i pratyabhivāde - āyuṣmān edhi agnibhūtā3i, paṭā3u /
yājyānte - ukṣannāya vaśānnāya somapr̥ṣṭhāya vedhase /
stovairvidhemāgnayā3i /
so 'yam ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ /
idutau punar udāttāv eva bhavataḥ /
parigaṇanaṃ kim ? viṣṇubhūte viṣṇubhūte3 ghātayiṣyāmi tvā /
āgaccha bho māṇavaka viṣṇubhūte /
parigaṇane ca sati adūrād dhūte iti na vaktavyam /
padāntagrahaṇaṃ tu kartavyam /
iha mā bhūt, bhadraṃ karoṣi gauḥ iti /
apragr̥hyasya iti kim ? śobhane khalu staḥ khaṭve3 /
āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ /
agnā3i patnī vā3i //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL