Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

eco 'pragr̥hyasya adūrādhdūte pūrvasya ardhasya ad uttarasya+idutau || PS_8,2.107 ||


_____START JKv_8,2.107:

eco 'pragr̥hyasya adūrād dhūte plutaviṣayasya ardhasya akāraḥ ādeśo bhavati, sa ca plutaḥ, uttarasye - kārokārāvādeśau bhavataḥ /
viṣayaparigaṇanaṃ kartavyam -- praśnāntābhipūjitavicāryamāṇapratyabhivadayājyānteṣv iti vaktavyam /

[#936]

praśnānte - agama3ḥ pūrvā3n grāmā3n agnibhūtā3i, paṭā3u /
abhipūjite - bhadraṃ karoṣi māṇavaka3 agnibhūtā3i, paṭā3u /
vicāryamāṇe - hotavyaṃ dīkṣitasya gr̥hā3i pratyabhivāde - āyuṣmān edhi agnibhūtā3i, paṭā3u /
yājyānte - ukṣannāya vaśānnāya somapr̥ṣṭhāya vedhase /
stovairvidhemāgnayā3i /
so 'yam ākaraḥ pluto yathāviṣayam udātto 'nudāttaḥ svarito veditavyaḥ /
idutau punar udāttāv eva bhavataḥ /
parigaṇanaṃ kim ? viṣṇubhūte viṣṇubhūte3 ghātayiṣyāmi tvā /
āgaccha bho māṇavaka viṣṇubhūte /
parigaṇane ca sati adūrād dhūte iti na vaktavyam /
padāntagrahaṇaṃ tu kartavyam /
iha mā bhūt, bhadraṃ karoṣi gauḥ iti /
apragr̥hyasya iti kim ? śobhane khalu staḥ khaṭve3 /
āmantrite chandasi plutavikaro 'yaṃ vaktavyaḥ /
agnā3i patnī vā3i //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL