Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
2
tayor y-v-av aci samhitayam
Previous
-
Next
Click here to show the links to concordance
tayor y-v-āv aci sa
ṃ
hit
āyām
|| PS_8,2.108 ||
_____START JKv_8,2.108:
tayoḥ idutoḥ yakāravakārādeśau bhavato 'ci saṃhitāyāṃ viṣaye /
saṃhitāyām ity etac cādhikr̥tam /
ita utaram ādhyāyaparisamāpteḥ yad vakṣyāmaḥ saṃhitāyām ity evaṃ tad veditavyam /
agnā3yāśā /
paṭā3vāśā /
agnā3yindram /
paṭā3vudakam /
aci iti kim ? agnā3i /
paṭā3u /
saṃhitāyām iti kiṃ ? agnā3i indram /
paṭā3u udakam /
idutor asiddhatvāt iko yaṇaci (*6,1.77) iti na prāpnoti ity ayam ārambhaḥ /
athāpi kathañcit tayoḥ siddhatvaṃ syāt, evam api svarṇadīrghatvanivr̥ttyarthaṃ śākalanivr̥ttyarthaṃ ca vaktvayam etat /
athāpi tan nivr̥ttyarthaṃ yatnāntaram asti, tathāpi yaṇsvaranivr̥ttyartham idam ārabhyate /
yaṇādeśasya asiddhatvāt udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) ity eṣa svaro na bhavati //
kiṃ nu yaṇā bhavati iha na siddhaṃ yvāvidutoryadayaṃ vidadhāti /
tau ca mama svarasandhiṣu sidddhau śākaladīrghavidhī tu nivartyau //
ik tu yadā bhavati plutapūrvas tasya yaṇaṃ vidadhātyapavādam /
tena tayoś ca na śākaladīrghau yaṇsvarabadhanam eva tu hetuḥ //
iti śrīvāmanaviracitāyāṃ kāśikāyāṃ vr̥ttau aṣṭamādhyāyasya dvitīyaḥ pādaḥ /
______________________________________________________
aṣṭamādhyāyasya tr̥tīyaḥ pādaḥ /
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#937]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL