Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
matu-vaso ru sambuddhau chandasi
Previous
-
Next
Click here to show the links to concordance
matu-vaso ru sambuddhau chandasi
|| PS_8,3.1 ||
_____START JKv_8,3.1:
saṃhitāyām iti vartate /
matvantasya vasvantasya ca padasya ruḥ ity ayam ādeśo bhavati sambuddhau parataḥ chandasi viṣaye /
matvantasya tāvat - indra marutva iha pāhi somam /
harivo medinaṃ tvā /
maruto 'sya santi, harayo 'sya santi iti matup /
suptakārayoḥ halṅyādilope saṃyogāntasya lope ca kr̥te nakārasya ruḥ bhavati /
vasvantasya khalv api - mīḍhvastokāya tanayāya mr̥la /
indra sāhvaḥ /
kvasor nipātanam dāśvānsāhvānmīḍhvāṃś ca iti /
matuvasoḥ iti kim ? brahman stoṣyāmaḥ /
sambuddhau iti kim ? ya evaṃ vidvān agnim upatiṣṭhate /
chandasi iti kim ? he goman /
he papivan /
vana upasaṅkhyānaṃ kartavyam /
yastvāyantaṃ vasunā prātaritvaḥ /
iṇaḥ prātaḥpūrvasya chandasi kvanip /
vibhāṣā bhavadbhagavadaghavatāmoccāvasya /
chandasi bhāṣāyāṃ ca bhavat bhagavat aghavat ity eteṣāṃ vibhāṣa ruḥ vaktavyaḥ, avaśabdasya ca okārādeśaḥ /
sāmānyena chandasi bhāṣāyāṃ ca+idaṃ vacanam /
bhavat - he bhoḥ, he bhavan /
bhagavat - he bhagoḥ, he bhagavan /
aghavan - he aghoḥ, he aghavan /
nipātanavijñānād vā siddham /
atha vā bho ity evam ādayo nipātā draṣṭavyāḥ /
asambuddhau api dvivacanabahuvacanayor api dr̥śyante /
bho devadattayajñadattau /
bho devadattayajñadattaviṣṇumitrāḥ /
tathā striyām api ca dr̥śyante, bho brāhmaṇi ityādi /
saṃhitādhikāra uttaratra upayujyate, yatra bhinnapadasthau nimittanimittinau naśchavyapraśān (*8,3.7) iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#938]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL