Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
naschavyaprasan
Previous
-
Next
Click here to show the links to concordance
naśchavyapraśān
|| PS_8,3.7 ||
_____START JKv_8,3.7:
bhavāṃścarati /
kecit tu paraśabdam eva anyārthaṃ varṇayanti /
anunāsikāt paraḥ anunāsikāt anyaḥ anusvāro bhavati /
yasmin pakṣe 'nunāsiko na asti tatra anusvārāgamo bhavati /
sa tu kasya āgamo bhavati ? roḥ pūrvasya+eva+iti vartate, vyākhyānād ādeśo na bhavati //
samaḥ suṭi (*8,3.5) /
ruḥ vartate /
samaḥ ity etasya ruḥ bhavati suṭi parataḥ saṃhitāyāṃ viṣaye /
sam̐skartā /
sam̐skartum /
sam̐skartavyam /
saṃsskartā /
saṃsskartum /
saṃsskartavyam /
atra rorvisarjanīye kr̥te vā śari (*8,3.66) iti pakṣe visarjanīya eva prāpnoti /
vyavasthitavibhāṣā draṣṭavyā /
tena atra nityaṃ sakāra eva bhavati /
asminneva sūtre sakārādeśo vā nirdiśyate, samaḥ suṭi iti dvisakārako nirdeśaḥ /
[#939]
samaḥ iti kim ? upaskartā /
suṭi iti kim ? saṃkr̥tiḥ /
kaścidāha - saṃpuṃkānāṃ so vaktavyaḥ /
ruvidhau hy aniṣṭaprasaṅgaḥ, saṃsskartā, puṃsskāmā, kāṃsskān iti //
pumaḥ khayyampare (*8,3.6) /
pum ity etasya ruḥ bhavati ampare khayi parataḥ /
pum̐skāmā, puṃskāmā /
pum̐sputraḥ, puṃsputraḥ /
pum̐sphalam puṃsphalam /
pum̐ścalī, puṃścalī /
puṃskāmā ity atra visarjanīyasya kupvoḥ ẖkaḫpau ca (*8,3.37) iti prāpnoti /
tasmād atra sakāra ebādeśo vaktavyaḥ /
dvisakārakanirdeśapakṣe tu pūrvasmād eva sūtrāt saḥ ity anuvartate /
rutvam tu anuvartamānam api nātrābhisambadhyate, sambandhānuvr̥ttistasya iti /
khayi iti kim ? puṃdāsaḥ /
puṃgavaḥ /
ampare iti kim ? puṃkṣīram /
puṃkṣuram /
paragrahaṇaṃ kim ? pumākhyāḥ /
pumācāraḥ //
naś chavy apraśān (*8,3.7) /
ampare iti vartate /
nakārāntasya padasya praśānvarjitasya ruḥ bhavati ampare chavi parataḥ /
bhavām̐śchādayati, bhavāṃśchādayati /
bhavāṃścinoti, bhavāṃścinoti /
bhavāṃṣṭīkate, bhavāṃṣṭīkate /
bhavām̐starati, bhavāṃstarati /
chavi iti kim ? bhavān karoti /
apraśān iti kim ? praśān chāvyati /
praśān cinoti /
ampare ity eva, bhavāntsarukaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL