Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
dirghad ati samanapade
Previous
-
Next
Click here to show the links to concordance
dīrghād a
ṭ
i samānapāde
|| PS_8,3.9 ||
_____START JKv_8,3.9:
naḥ ity anuvarate /
dīrghād uttarasya padāntasya nakārasya ruḥ bhavati aṭi parataḥ, tau cen nimittanimittinau samānapāde bhavataḥ /
r̥kṣu iti prakr̥tatvād r̥kpādaḥ iha gr̥hyate /
paridhīṃrati /
devām̐ acchā dīdyat mahām̐ indro ya ojasā /
dīrghāt iti kim ? ahannnahim /
aṭi iti kim ? ibhyān kṣatriyān /
samanapāde iti kim ? yātudhānānupaspr̥śaḥ /
ubhayathā ity eva, ādityān havāmahe //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#940]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL