Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
1
2
jaty-akhyayam ekasmin bahuvacanam anyatarasyam
Previous
-
Next
Click here to show the links to concordance
jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām
|| PS_1,2.58 ||
_____START JKv_1,2.58:
aśiṣyam iti nivr̥tam /
jātir nāma ayam eko 'rthaḥ /
tad-abhidhāne ekavacanam eva prāptam ata idam udyate /
jāter ākhyā jāty-ākhyā /
jāty-ākhyāyām ekasminn arthe vahuvacanam anyatarasyāṃ bhavati /
jāty-artho bahuvad bhavati iti yāvat /
tena tadviśeṣaṇānām ajāti-śabdānām api sampannādīnāṃ bahuvacanam upapadyate /
sampanno yavaḥ, sampannā yavāḥ /
sampanno vrīhiḥ, sampannā vrīhayaḥ /
pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ /
jāti-grahaṇaṃ kim ? devadattaḥ /
yajñadattaḥ /
ākhyāyām iti kim ? kāśyapa-pratikr̥tiḥ kāśyapaḥ /
bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate /
kiṃ tarhi ? pratikr̥tiḥ /
ekasmin iti kim ? vrīhiyavau /
saṅkhyāprayoge pratiṣedho vaktavyaḥ /
eko brīhiḥ sampannaḥ subhikṣaṃ karoti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL