Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || PS_1,2.58 ||


_____START JKv_1,2.58:

aśiṣyam iti nivr̥tam /
jātir nāma ayam eko 'rthaḥ /
tad-abhidhāne ekavacanam eva prāptam ata idam udyate /
jāter ākhyā jāty-ākhyā /
jāty-ākhyāyām ekasminn arthe vahuvacanam anyatarasyāṃ bhavati /
jāty-artho bahuvad bhavati iti yāvat /
tena tadviśeṣaṇānām ajāti-śabdānām api sampannādīnāṃ bahuvacanam upapadyate /
sampanno yavaḥ, sampannā yavāḥ /
sampanno vrīhiḥ, sampannā vrīhayaḥ /
pūrvavayā brāhmaṇaḥ pratyuttheyaḥ, pūrvavayaso brāhmaṇāḥ pratyuttheyāḥ /
jāti-grahaṇaṃ kim ? devadattaḥ /
yajñadattaḥ /
ākhyāyām iti kim ? kāśyapa-pratikr̥tiḥ kāśyapaḥ /
bhavatyayaṃ jāti-śabdo na tvanena jātir ākhyāyate /
kiṃ tarhi ? pratikr̥tiḥ /
ekasmin iti kim ? vrīhiyavau /
saṅkhyāprayoge pratiṣedho vaktavyaḥ /
eko brīhiḥ sampannaḥ subhikṣaṃ karoti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL