Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
kan amredite
Previous
-
Next
Click here to show the links to concordance
kān āmre
ḍ
ite
|| PS_8,3.12 ||
_____START JKv_8,3.12:
kān ity etasya nakārsya ruḥ bhavati āmreḍite parataḥ /
kāṃskānāmantrayate /
kāṃskān bhojayati /
asya kaskadiṣu pāṭho draṣṭavyaḥ /
tena kupvoḥ ẖkaḫpau ca (*8,3.37) iti na bhavati /
samaḥ suṭi (*8,3.5) ity ato vā sakāro 'nuvartate, sa eva atra vidhīyate /
pūrveṣu yogeṣu sambandhāvr̥ttyā gatasya roḥ atra anabhisambandhaḥ /
āmreḍite iti kim ? kān kān paśyati /
eko 'tra kutsāyām //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL