ḍhakārasya ḍhakāre lopo bhavati /
saty api padādhikāre tasya asambhavād apadāntasya ḍhakārasya
ayaṃ lopo vijñāyate /
līḍham
/
upāgūḍham
/
ṣṭutvasya
atra siddhatvamāśrayād draṣṭavyam
/
śvaliḍ ḍhau kate ity atra tu jaśve kr̥te
kāryaṃ na asti iti lopābhāvaḥ
/
na ca ḍhalopo jaśtvāpavādo vijñātuṃ
śakyate, tasya hi līḍhādiḥ viṣayaḥ sambhavati
/
tatra hi śrutikr̥tamānantaryam asti /
śāstrakr̥taṃ tu yadā nānantaryaṃ ṣṭutvasya
asiddhatvena prāptam, tat tu sūtrakaraṇasāmarthyād
bādhyate /
śvaliḍ ḍhaukate ity atra tu na śrutikr̥tamanantaryam,
na śāstrakr̥tam iti aviṣayo 'yaṃ ḍhalopasya //