Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

khar-avasānayor visarjanīya || PS_8,3.15 ||


_____START JKv_8,3.15:

raḥ iti vartate /
rephāntasya padasya khari parato 'vasāne ca visarjanīyādeśo bhavati /
vr̥kṣaśchādayati /
plakṣaśchādayati /
vr̥kṣastarati /
plakṣastarati /
avasāne - vr̥kṣaḥ /
plakṣaḥ /
kharavasānayoḥ iti kim ? agnir nayati /
vāyur nayati /
iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, nr̥pater apatyaṃ nārpatyaḥ iti vr̥ddher bahiraṅgalakṣaṇatvāt tadāśrayasya rephasya asiddhaṃ bahiraṅgam iti asiddhatvād visarjanīyo na bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL