Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
khar-avasanayor visarjaniyah
Previous
-
Next
Click here to show the links to concordance
khar-avasānayor visarjanīya
ḥ
|| PS_8,3.15 ||
_____START JKv_8,3.15:
raḥ iti vartate /
rephāntasya padasya khari parato 'vasāne ca visarjanīyādeśo bhavati /
vr̥kṣaśchādayati /
plakṣaśchādayati /
vr̥kṣastarati /
plakṣastarati /
avasāne - vr̥kṣaḥ /
plakṣaḥ /
kharavasānayoḥ iti kim ? agnir nayati /
vāyur nayati /
iha nr̥kuṭyāṃ bhavaḥ nārkuṭaḥ, nr̥pater apatyaṃ nārpatyaḥ iti vr̥ddher bahiraṅgalakṣaṇatvāt tadāśrayasya rephasya asiddhaṃ bahiraṅgam iti asiddhatvād visarjanīyo na bhavati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL