Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
bho-bhago-agho-apurvasya yo 'si
Previous
-
Next
Click here to show the links to concordance
bho-bhago-agho-apūrvasya yo 'śi
|| PS_8,3.17 ||
_____START JKv_8,3.17:
bhor bhagor aghor ity evaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ /
bho atra /
bhago atra /
agho atra /
abho dadāti /
bhago dadāti /
agho dadāti /
apūrvasya - ka āste, kayāste /
brāhmaṇā dadati /
puruṣā dadati /
bhobhagoaghoapūrvasya iti kim ? agniratra /
vāyuratra /
aśgrahaṇaṃ kim ? vr̥kṣaḥ /
plakṣaḥ /
na+etad asti, saṃhitāyām ity anuvartate /
tarhi aśgrahaṇam uttarārtham /
hali sarveṣām (*8,3.22) ity ayaṃ lopaḥ aśi hali yathā syāt, iha mā bhūt, vr̥kṣaṃ vr̥ścati iti vr̥kṣavr̥ṭ, tamācaṣṭe yaḥ sa vr̥kṣavayati, vr̥kṣavayater apratyayaḥ vr̥kṣav karoti /
atha tatra+eva aśgrahaṇaṃ kasmān na kr̥tam ? uttarārtham, mo 'nusvāraḥ (*8,3.23) iti halmātre yathā syāt /
vyor laghupratyatnataraḥ śākaṭāyanasya (*8,3.18), lopaḥ śākalyasya (*8,3.19) ity etac ca vr̥kṣav karoti ity atra mā bhūt ity aśgrahaṇam /
roḥ ity eva, prātaratra /
punaratra //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL