Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
n-noh kuk-tuk sari
Previous
-
Next
Click here to show the links to concordance
ṅ
-
ṇ
o
ḥ
kuk-
ṭ
uk śari
|| PS_8,3.28 ||
_____START JKv_8,3.28:
ṅakāraṇakārayoḥ padāntayoḥ kuk ṭuk ity etāv āgamau vā bhavataḥ śari parataḥ /
prāṅk śete, prāṅ śete /
prāṅk ṣaṣṭhaḥ, prāṅ ṣaṣṭhaḥ /
prāṅk sāye, prāṅ sāye /
ṇakārasya - vaṇṭ śete, vaṇ śete /
pūrvantakaraṇaṃ prāṅk chete ity atra chantvartham /
śaścho 'ṭi (*8,4.63) iti hi padantāj jhayaḥ iti tad vijñāyate /
iha mā bhūt, purā krūrasya visr̥po virapśin /
prāṅk sāyaḥ ity atra api sāt padādyoḥ (*8,3.111) iti ṣatvapratiṣedhārthaṃ ca /
vaṇṭ sāyaḥ ity atra ca na padāntāṭ ṭoranām (*8,4.42) ṣṭutvapratiṣedhārtham //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#944]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL