Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
kupvoh hkahpau ca
Previous
-
Next
Click here to show the links to concordance
kupvo
ḥ
ẖ
ka
ḫ
pau ca
|| PS_8,3.37 ||
_____START JKv_8,3.37:
kavargapavargayoḥ parato visarjanīyasya yathāsaṅkhyam ẖkaḫpa ity etāv ādeśau bhavataḥ, cakārād visarjanīyaś ca /
vr̥kṣaẖ karoti, vr̥kṣaḥ karoti /
vr̥kṣaẖ khanati, vr̥kṣaḥ khanati /
vr̥kṣaḫ pacati, vr̥kṣaḥ pacati /
vr̥kṣaḫ phalati, vr̥kṣaḥ phalati /
kapau uccāraṇārthau /
jihvāmūlīyopadhmānīyau etāv ādeśau /
visarjanīyasya saḥ (*8,3.34) ity etasminnāprāpte idam ārabhyate iti etasya bādhakam, śarpare visarjanīyaḥ (*8,3.35) ity etat tu na bādhyate, vāsaḥ kṣaumam, adbhiḥ psātam /
pūrvatrāsiddhe nāsti vipratiṣedho 'bhāvād uttarasya iti śarpare visarjanīyaḥ (*8,3.35) ity etad eva bhavati /
kecit tu etad arthaṃ yogavibhāgaṃ kurvanti /
kupvoḥ śarparayoḥ visarjanīyasya visarjanīyaḥ ādeśo bhavati, kimartham idam, ẖkaḫpau ca iti vakṣyati, tadvādhanārtham iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#946]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL