Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
so 'padadau
Previous
-
Next
Click here to show the links to concordance
so 'padādau
|| PS_8,3.38 ||
_____START JKv_8,3.38:
sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu /
yāpye pāśap (*5,3.57) - payaspāśam /
īṣadasamāptau kalpap - payaskalpam /
yaśaskalpam /
prāgivāt kaḥ (*5,3.70) - payaskam /
yaśaskam /
kāmyac - payaskāmyati /
yaśaskāmyati /
apadādau iti kim ? payaẖ kāmayate /
payaḫ pibati /
so 'padādāvityanavyayasya+iti vaktavyam /
iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti /
roḥ kāmye niyamārtham /
ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam /
payaskāmyati /
yaśaskāmyati /
iha ma bhūt, gīḥ kāmyati /
dhūḥ kāmyati /
upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam /
kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā syāt //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL