Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

so 'padādau || PS_8,3.38 ||


_____START JKv_8,3.38:

sakāra ādeśaḥ bhavati visarjanīyasya kupvoḥ apadādyoḥ parataḥ pāśakalpakakāmyeṣu /
yāpye pāśap (*5,3.57) - payaspāśam /
īṣadasamāptau kalpap - payaskalpam /
yaśaskalpam /
prāgivāt kaḥ (*5,3.70) - payaskam /
yaśaskam /
kāmyac - payaskāmyati /
yaśaskāmyati /
apadādau iti kim ? payaẖ kāmayate /
payaḫ pibati /
so 'padādāvityanavyayasya+iti vaktavyam /
iha mā bhūt, prātaḥ kalpam, punaḥ kalpam iti /
roḥ kāmye niyamārtham /
ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam /
payaskāmyati /
yaśaskāmyati /
iha ma bhūt, gīḥ kāmyati /
dhūḥ kāmyati /
upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam /
kiṃ prayojanam ? ubjirupadhmānīyopadhaḥ paṭhyate iti darśane abhyudgaḥ, samudagaḥ iti yathā syāt //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL