Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
id-ud-upadhasya ca apratyayasya
Previous
-
Next
Click here to show the links to concordance
id-ud-upadhasya ca apratyayasya
|| PS_8,3.41 ||
_____START JKv_8,3.41:
ikāropadhasya ukāropadhasya ca apratyayasya visarjanīyasya ṣakāra ādeśo bhavati kupvoḥ parataḥ /
nirdurbahirāviścaturprādus /
nis - niṣkr̥tam /
niṣpītam /
dus - duṣkr̥tam /
duṣpītam /
vahis - bahiṣkr̥tam /
bahiṣpītam /
āvis - āviṣkr̥tam /
āviṣpītam /
catur - catuṣkr̥tam /
catuṣkapālam /
catuṣkalam /
catuṣkaṇṭakam /
prādus - prāduṣkr̥tam /
prāudṣpītam /
apratyayasya iti kim ? agniḥ karoti /
vāyuḥ karoti /
mātuḥ karoti, pituḥ karoti, atra rāt sasya (*8,2.24) iti sakāralope kr̥te rephasya yo visarjanīyaḥ, tasya apratyayavisarjanīyatvāt ṣatvaṃ prāpnoti ? kaskādiṣu tu mrātuṣputragrahaṇaṃ jñāpakam ekādeśanimittatvāt ṣatvapratiṣedhasya /
pummuhusoḥ pratiṣedho vaktavyaḥ /
puṃskāmā /
muhuẖ kāmā /
naiṣkulyam /
dauṣkulyam /
dauṣpuruṣyam /
ni3ṣkulam /
du3ṣkulam /
du3ṣpuruṣaḥ /
bahiraṅgalakṣaṇayor vr̥ddhiplutayor asiddhatvāt ṣatvaṃ pravartate //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL