Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
kaskadisu ca
Previous
-
Next
Click here to show the links to concordance
kaskādi
ṣ
u ca
|| PS_8,3.48 ||
_____START JKv_8,3.48:
kaska ity evam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvoḥ parataḥ /
kaskaḥ /
kautaskutaḥ /
kuta āgataḥ ityaṇ /
bhrātuṣputraḥ /
śunaskarṇaḥ /
sadyaskālaḥ /
sadyaskrīḥ /
krīṇāter ayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ /
kāṃskān, kānāmreḍite (*8,3.12) iti rutvamatra sarpiṣkuṇḍikā, dhanuṣkapālam, varhiṣpūlam, yajuṣpātram ity eṣāṃ pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syād iti /
paramasrpiḥphalam ity evam ādi pratyudāharaṇāt iti pārāyaṇikā āhuḥ /
bhāṣye vr̥ttau ca nityaṃ samāse 'nuttarapadasthasya (*8,3.45) ity atra praramasarpiḥkuṇdikā ity etad eva pratyudāharaṇam /
ayaskāṇḍaḥ /
medaspiṇḍaḥ /
avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#950]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL