Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

ādeśapratyayayo || PS_8,3.59 ||


_____START JKv_8,3.59:

mūrdhanyaḥ iti vartate, sa iti ca /
ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /
ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /
ādeśasya tāvat - siṣeva /
suṣvāpa /
pratyayasya - agniṣu /
vāyuṣu /
kartr̥ṣu /
hartr̥ṣu /
indro mā vakṣat, sa devān yakṣat iti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /
yajater vahateś ca pañcamalakāre parasmaipadaprathamaikavacane ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (*3,1.34) iti sip, tataḥ siddhaṃ yakṣat, vakṣat iti //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL