Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
adesapratyayayoh
Previous
-
Next
Click here to show the links to concordance
ādeśapratyayayo
ḥ
|| PS_8,3.59 ||
_____START JKv_8,3.59:
mūrdhanyaḥ iti vartate, sa iti ca /
ādeśapratyayayoḥ iti ṣaṣṭhī bhedena sambadhyate /
ādeśo yaḥ sakāraḥ, pratyayasya ca yaḥ sakāraḥ iṇkor uttaraḥ tasya mūrdhanyo bhavati ādeśaḥ /
ādeśasya tāvat - siṣeva /
suṣvāpa /
pratyayasya - agniṣu /
vāyuṣu /
kartr̥ṣu /
hartr̥ṣu /
indro mā vakṣat, sa devān yakṣat iti vyapadeśivadbhāvāt pratyayasya iti ṣatvaṃ bhavati /
yajater vahateś ca pañcamalakāre parasmaipadaprathamaikavacane ikāralopaḥ, leṭo 'ḍaṭau (*3,4.94) iti aṭ, sibbahulaṃ leṭi (*3,1.34) iti sip, tataḥ siddhaṃ yakṣat, vakṣat iti //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL