Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
sasi-vasi-ghasinam ca
Previous
-
Next
Click here to show the links to concordance
śāsi-vasi-ghasīnā
ṃ
ca
|| PS_8,3.60 ||
_____START JKv_8,3.60:
śāsi vasi ghasi ity eteṣāṃ ca iṇkoḥ uttarasya yakārasya mūrdhanyo bhavati /
anvaśiṣat, anvaśiṣatām, anvaśiṣan /
śiṣṭaḥ /
śiṣṭavān /
vasi - uṣitaḥ /
uṣitavān /
uṣitvā /
ghasi - jakṣatuḥ /
jakṣuḥ /
ghasibhasorhali ca (*6,4.100) iti upadhālopaḥ /
akṣan pitaro 'mīmadanta pitaraḥ /
anādeśārthaṃ vacanam /
ghasir yady apy ādeśaḥ, sakārastvādeśo na bhavati /
iṇdoḥ ity eva, śāsti /
vasati /
jaghāsa //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL