Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

stauti-yor eva ay abhyāsāt || PS_8,3.61 ||


_____START JKv_8,3.61:

stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsāt iṇaḥ uttarasya ādeśasakārasya mūrdhanyādeśo bhavati /
tuṣṭūṣati /
ṇyantānām - siṣevayiṣati /
siṣañjayiṣati /
suṣvāpayiṣati /
siddhe satyārambho niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya mā bhūt /
sisikṣati /
susūṣati /
evakārakaraṇamiṣtato 'vadhāraṇārtham /
stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati iti /
ṣaṇi iti kim ? anyatra niyamo mā bhūt, siṣeca /
ko vinate 'nurodhaḥ ? avinate niyamo mā bhūt, suṣupsati /
tiṣṭhāsati /
kaḥ sānubandhe 'nurodhaḥ ? ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram /
abhyāsāt iti kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati /
adhīṣiṣati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _


[#953]




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL