Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
stauti-nyor eva sany abhyasat
Previous
-
Next
Click here to show the links to concordance
stauti-
ṇ
yor eva
ṣ
a
ṇ
y abhyāsāt
|| PS_8,3.61 ||
_____START JKv_8,3.61:
stauteḥ ṇyantānāṃ ca ṣabhūte sani parataḥ abhyāsāt iṇaḥ uttarasya ādeśasakārasya mūrdhanyādeśo bhavati /
tuṣṭūṣati /
ṇyantānām - siṣevayiṣati /
siṣañjayiṣati /
suṣvāpayiṣati /
siddhe satyārambho niyamārthaḥ, stautiṇyoḥ eva ṣaṇi abhyāsād yathā syāt, anyasya mā bhūt /
sisikṣati /
susūṣati /
evakārakaraṇamiṣtato 'vadhāraṇārtham /
stautiṇyoḥ ṣaṇi eva iti hi vijñāyamāne tuṣṭāva ity atra na syāt, iha ca syād eva sisikṣati iti /
ṣaṇi iti kim ? anyatra niyamo mā bhūt, siṣeca /
ko vinate 'nurodhaḥ ? avinate niyamo mā bhūt, suṣupsati /
tiṣṭhāsati /
kaḥ sānubandhe 'nurodhaḥ ? ṣaśabdamātre niyamo mā bhūt, suṣupiṣa indram /
abhyāsāt iti kim ? abhyāsāt yā prāptiḥ tasyā niyamo yathā syāt, dhātoḥ yā prāptis tasyā niyamo mā bhūt, pratīṣiṣati /
adhīṣiṣati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
[#953]
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL