Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
svadisv abhyasena ca abhyasasya
Previous
-
Next
Click here to show the links to concordance
svādi
ṣ
v abhyāsena ca abhyāsasya
|| PS_8,3.64 ||
_____START JKv_8,3.64:
prāk sitāt iti vartate /
upasargāt sunoti ity atra sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca bhavati ity evaṃ veditavyam /
abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati /
avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau /
ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, pariṣiṣikṣati /
abhyāsasya iti vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy mūrdhanyo bhavati, na anyatra /
abhisusūṣati /
abhisiṣāsati //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL