Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

svādiv abhyāsena ca abhyāsasya || PS_8,3.64 ||


_____START JKv_8,3.64:

prāk sitāt iti vartate /
upasargāt sunoti ity atra sthāsenayasedha iti sthādayaḥ, tesu sthādiṣu prāk sitasaṃśabdanāt abhyāsena vyavāye mūrdhanyo bhavati, abhyāsasakārasya ca bhavati ity evaṃ veditavyam /
abhyāsena vyavāye aṣopadeśārthaṃ ca abhiṣiṣeṇayiṣati, pariṣiṣeṇayiṣati /
avarṇāntābhyāsārthaṃ ca abhitaṣṭau, paritaṣṭau /
ṣaṇi pratiṣedhārthaṃ ca abhiṣiṣikṣati, pariṣiṣikṣati /
abhyāsasya iti vacanam niyamārtham, sthādiṣu eva abhyāsasakārasy mūrdhanyo bhavati, na anyatra /
abhisusūṣati /
abhisiṣāsati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL