Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Jayaditya & Vamana
Kasikavrtti

IntraText CT - Text

Previous - Next

Click here to show the links to concordance

upasargāt sunoti-suvati-syati-stauti-stobhati-sthā-senaya-sedha-sica-sañja-svañjām || PS_8,3.65 ||


_____START JKv_8,3.65:

mūrdhanya iti vartate, saḥ iti ca /
upasargasthān nimittāt uttarasya sunoti suvati syati stauti stobhati sthā senaya sedha sica sañja svañja ity eteṣāṃ sakārasya mūrdhanyādeśo bhavati /
sunoti - abhiṣuṇoti /
pariṣuṇoti /
abhyaṣuṇot /
paryaṣuṇot /
suvati - abhiṣuvati /
pariṣuvati /
abhyaṣuvat /
paryaṣuvat /
syati - abhiṣyati /
pariṣyati /
abhyaṣyat /
paryaṣyat /
stauti - tabhiṣṭauti /
pariṣṭauti /
abhyaṣtaut /
paryaṣṭaut /
stobhati - abhiṣṭobhate /
pariṣtobhate /
abhyaṣṭobhata /
paryaṣṭobhata /
sthā - abhiṣṭhāsyati /
pariṣṭhāsyati /
abhyaṣṭāt /
paryaṣṭhāt /
abhitaṣṭau /
paritaṣṭhau /
senaya - abhiṣeṇayati /
pariṣeṇayati /
abhyaṣeṇayat /
paryaṣeṇayat /
abhiṣiṣeṇayiṣati /

[#954]

pariṣiṣeṇayiṣati /
sedha - abhiṣedhati /
priṣedhati /
abhyaṣedhat /
paryaṣedhat /
sica - abhiṣiñcati /
pariṣiñcati /
abhyaṣiñcat /
paryaṣiñcat /
abhiṣiṣikṣati /
pariṣiṣikṣati /
sañja - abhiṣajati /
pariṣajati /
abhyaṣajat /
paryaṣajat /
abhiṣiṣaṅkṣati /
priraṅkṣati /
svañja - abhiṣvajate /
pariṣvajate /
abhyaṣvajata /
paryaṣvajata /
abhiṣiṣvaṅkṣate /
pariṣiṣvaṅkṣate /
sedha iti śabvikaraṇanirdeśaḥ sidhyatinivr̥ttyarthaḥ /
upasargāt iti kim ? dadhi siñcati /
madhu siñcati /
nirgatāḥ secakā usmasad deśāt niḥsecako deśaḥ iti nāyaṃ siceḥ upsargaḥ /
abhisāvakoyati ity atra api na sunotiṃ prati kiryāyogaḥ, kiṃ tarhi ? sāvakīyaṃ prati /
abhiṣāvayati ity atra tu sunotimeva prati kriyāyogaḥ, na sāvaryatiṃ prati iti ṣatvaṃ bhavati //


_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _





Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

IntraText® (V89) Copyright 1996-2007 EuloTech SRL