Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
Jayaditya & Vamana
Kasikavrtti
IntraText CT - Text
8
3
stanbheh
Previous
-
Next
Click here to show the links to concordance
stanbhe
ḥ
|| PS_8,3.67 ||
_____START JKv_8,3.67:
upasargāt iti vartate /
stanbheḥ sakārasya upasargasthān nimittāt uttarasya mūrdhanya murdhanya ādeśo bhavati /
abhiṣṭabhnāti /
pariṣṭabhnāti /
abhyaṣṭabhnāt /
paryaṣṭabhnāt /
abhitaṣṭambha /
paritaṣṭambha /
aprateḥ ity etad iha na anuvartate, tena etad api bhavati, pratiṣṭabhnāti, prayaṣṭabhnāt, pratitaṣṭambha //
_ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _
Previous
-
Next
Table of Contents
|
Words
:
Alphabetical
-
Frequency
-
Inverse
-
Length
-
Statistics
|
Help
|
IntraText Library
IntraText®
(V89)
Copyright
1996-2007 EuloTech SRL